C 30-13 Nīlakaṇṭhayātrāprakāraṇa
Manuscript culture infobox
Filmed in: C 30/13
Title: Nīlakaṇṭhayātrāprakāraṇa
Dimensions: 27.8 x 12.1 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: Kesar 294
Remarks:
Reel No. C 30/13
Inventory No. 47537
Title Nῑlakaṇṭhayātrāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.8 x 12.1 cm
Binding Hole
Folios 3
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation nī. yā. and in the lower right-hand margin under the word śivaḥ/rāmaḥ
Place of Deposit Kaiser Library
Accession No. 294
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha nīlakaṇṭhayātrāvidhiḥ ||
prathamaṃ gṛhād gamane saṃkalpaḥ || adyāmukagotrāmukanāmāhaṃ śarīrārogyavidyārthaprāptikāmanārthaṃ śrī 3 nīlakaṇṭhadarśanārthaṃ gamiṣye ||
vetragaṃgāsaṃgame [[sacaila]] snānaṃ || adyāmukagotrāmukanāmā divyayānena śivalokagamanakāmo vetragaṃgāyāṃ snānam ahaṃ kariṣye ||
vetragaṃgājalaṃ prāpya saṃkalpaṃ niyato brajet ||
natvā triśūlagaṃgāyāṃ triśūlagirim āruhet || (fol. 1v1–4)
End
tataḥ stotrapāṭhādikaṃ kṛtvā kṣamāpayet || tadanantaraṃ mitrācāryaṃ vā kuryāt || śrīpatiḥ śaṃkaro vedho gaurī lakṣmī sarasvatī ||
gaṇeśaskandanaṃdīśoḥ ṛṣayo munayoragāḥ ||
bhūmir āpomanubahnir vyomātmā bhānumāṃ śaśī ||
trayaḥ saṃdhyāsanaḥś caiva bhūtagrāmās tathai va ca ||
rāmasugrīvayor mitraṃ bālirāvaṇayos tathā ||
tathāpi mitrabaṃdhosauḥ yāvac candrārkkamedinī ||
śakārātihayaṃ tāta prītiviśvaṃ bhabhājanaḥ ||
kena ratnam idaṃ śreṣṭha (!) mitramitrākṣaradvayaṃ || ||
atha brāhmaṇabhojanārthe saṃkalpaḥ || adya śrīnīlakaṃṭhasadāśivaprītipūrvakasarvavidhasāṃgatādiddhyarthaṃ annādibhir yathāsaṃkhyabrāhmaṇān bhojanam ahaṃ kariṣye || || (fol. 3r8–3v4)
Colophon
iti śrīnīlakaṃṭhayātrāprakaraṇaṃ samāptam || || śrīnīlakaṇṭhāya namaḥ || śiva śiva śiva śiva śiva śiva śiva || (fol. 3v4–5)
Microfilm Details
Reel No. C 30/13
Date of Filming 31-12-1975
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 29-05-2007