C 30-13 Nīlakaṇṭhayātrāprakāraṇa

Manuscript culture infobox

Filmed in: C 30/13
Title: Nīlakaṇṭhayātrāprakāraṇa
Dimensions: 27.8 x 12.1 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: Kesar 294
Remarks:

Reel No. C 30/13

Inventory No. 47537

Title Nῑlakaṇṭhayātrāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.8 x 12.1 cm

Binding Hole

Folios 3

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation nī. yā. and in the lower right-hand margin under the word śivaḥ/rāmaḥ

Place of Deposit Kaiser Library

Accession No. 294

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha nīlakaṇṭhayātrāvidhiḥ ||

prathamaṃ gṛhād gamane saṃkalpaḥ || adyāmukagotrāmukanāmāhaṃ śarīrārogyavidyārthaprāptikāmanārthaṃ śrī 3 nīlakaṇṭhadarśanārthaṃ gamiṣye ||

vetragaṃgāsaṃgame [[sacaila]] snānaṃ || adyāmukagotrāmukanāmā divyayānena śivalokagamanakāmo vetragaṃgāyāṃ snānam ahaṃ kariṣye ||

vetragaṃgājalaṃ prāpya saṃkalpaṃ niyato brajet ||
natvā triśūlagaṃgāyāṃ triśūlagirim āruhet || (fol. 1v1–4)

End

tataḥ stotrapāṭhādikaṃ kṛtvā kṣamāpayet || tadanantaraṃ mitrācāryaṃ vā kuryāt || śrīpatiḥ śaṃkaro vedho gaurī lakṣmī sarasvatī ||

gaṇeśaskandanaṃdīśoḥ ṛṣayo munayoragāḥ ||
bhūmir āpomanubahnir vyomātmā bhānumāṃ śaśī ||

trayaḥ saṃdhyāsanaḥś caiva bhūtagrāmās tathai va ca ||
rāmasugrīvayor mitraṃ bālirāvaṇayos tathā ||

tathāpi mitrabaṃdhosauḥ yāvac candrārkkamedinī ||
śakārātihayaṃ tāta prītiviśvaṃ bhabhājanaḥ ||

kena ratnam idaṃ śreṣṭha (!) mitramitrākṣaradvayaṃ ||    ||

atha brāhmaṇabhojanārthe saṃkalpaḥ || adya śrīnīlakaṃṭhasadāśivaprītipūrvakasarvavidhasāṃgatādiddhyarthaṃ annādibhir yathāsaṃkhyabrāhmaṇān bhojanam ahaṃ kariṣye ||    || (fol. 3r8–3v4)

Colophon

iti śrīnīlakaṃṭhayātrāprakaraṇaṃ samāptam ||    || śrīnīlakaṇṭhāya namaḥ || śiva śiva śiva śiva śiva śiva śiva || (fol. 3v4–5)

Microfilm Details

Reel No. C 30/13

Date of Filming 31-12-1975

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 29-05-2007